The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


pūrvaparanityāntaraṅgāpavādānām uttarottaram balīyaḥ
पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरम् बलीयः

pūrva
[pūrva]{ iic.}
1.1
{ Compound }
para
[para]{ iic.}
2.1
{ Compound }
nitya
[nitya]{ iic.}
3.1
{ Compound }
antaḥ
[antar]{ iic.}
4.1
{ Compound }
aṅga
[aṅga_1]{ iic.}
5.1
{ Compound }
apavādānām
[apavāda]{ m. pl. g.}
6.1
{ [M]s' }
uttarottaram
[uttarottara]{ m. sg. acc. | n. sg. acc. | n. sg. nom.}
7.1
{ Object [M] | Object [N] | Subject [N] }
balīyaḥ
[balīyas]{ ind.}
8.1
{ baliiyas }


पूर्व पर नित्य अन्तः अङ्ग अपवादानाम् उत्तरोत्तरम् बलीयः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria